Kirtanheft 651: Bhagavad-gita-shlokah

Aus dem Yoga-Vidya Kirtanheft

Die Bhagavad-gita-shlokah ist ein Tischgebet. Insbesondere die zweite Strophe wird in den Häusern von Yoga Vidya gerne vor der Eröffnung des Buffets vom Küchenteam gemeinsam mit den Gästen des Hauses zitiert.

Annad Bhavanti Bhutani
Parjanyad Anna Sambhavah
Yajnad Bhavati Parjanyo
Yajnah Karma Samudbhavah

Brahmarpanam Brahma Havir
Brahmagnau Brahmanahutam
Brahmaiva Tena Gantavyam
Brahma-arma Samadhina

Aham Vaishvanaro Bhutva
Praninam Deham Ashritah
Pranapana-samayuktaha
Pachany Annam Chatur-vidham

( MITI )